SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहार सूत्रम् द्वितीय उद्देशकः ५३५ (A) गमनमनेनेति व्याघातो गमनव्याघातकरणमभवत्। एवं दुर्गतिभीते षष्ठीसप्तम्योरर्थं प्रत्यभेदात् दुर्गतिभीतस्य मोक्षार्थं व्रजतः शल्यम् अपराधलक्षणं मोक्षगमनव्याघातकारि जातम् ॥१००४ ॥ ततः किम्? इत्याह मरिउं ससल्लमरणं, संसाराडविमहाकडिल्लम्मि। सुचिरं भमंति जीवा, अणोरपारम्मि ओइण्णा ॥ १००५ ॥ उक्तप्रकारेण सशल्यं मरणं यथा भवति एवं मृत्वा संसाराटवीमहाकडिल्ले संसाराटवीमहागहने अनर्वाक्पारे अवतीर्णा जीवाः सुचिरम् अनन्तमपि कालं यावद् भ्रमन्ति ॥१००५ ।। अत्रोपसंहारमाह जम्हा एते दोसा, तम्हा दोण्हं न कप्पति विहारो। एयं सुत्तं अफलं, अह सफलं निरत्थओ अत्थो ॥ १००६ ॥ यस्माद् द्वयोः विहारे एते अनन्तरोदिता दोषास्तस्मान्न कल्पते द्वयोर्विहारः। अत्र पर | आह- ननु एतत् सूत्रमफलम्, द्वयोर्विहारस्यैवासम्भवात्, अथ सफलं तर्हि द्वयोरपि विहारः सूत्रेणानुज्ञात इति योऽयमर्थतः प्रतिषिद्धो भवद्भिर्द्वयोर्विहारः सोऽर्थो निरर्थकः गाथा १००२-१००८ ५३५ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy