SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३५ (B) सूत्रेण बाधितत्वात् ॥१००६॥ आचार्य आह मा वय सुत्त निरत्थं, न निरत्थगवाइणो जओ थेरा। कारणियं पुण सुत्तं, इमे य ते कारणा होति। १००७ ॥ मा वद मा ब्रूहि त्वं चोदक! यत् सूत्रं निरर्थकम्, यतः स्थविरा भगवन्तो न | निरर्थकवादिनो भवन्ति, तेषां श्रुतकेवलित्वात्। यद्येवमर्थतः प्रतिषिद्धो द्वयोर्विहारः,अथ च सूत्रेण प्रतिपादित इति कथम्? अत आह-सूत्रं पुनः कारणेषु भवं कारणैर्निर्वृत्तं वा | कारणिकम्, कारणान्यधिकृत्य प्रवृत्तमिति भावः। तानि च कारणान्यमूनि वक्ष्यमाणलक्षणानि ॥१००७॥ तान्येवाह असिवे ओमोयरिए, राया संदेसणे जयंता वा। अजाणगुरुनियोगा, पव्वज्जा नातिवग्ग दुवे ॥ १००८ ॥ अशिवं क्षुद्रदेवताकृत उपद्रवः, तस्मिन् द्वयोर्विहारः। तथा अवमौदर्य-दुर्भिक्षं तस्मिन् । गाथा १००२-१००८ ५३५ (B) सुत्तमणत्थं-जे. भा. खंभा. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy