________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् द्वितीय
उद्देशकः
५३४ (B)
܀܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
यदि दीक्षिता अपि ईदृशानि विडम्बनानि प्राप्नुवन्ति, ततः किमस्माकं खु निश्चितं दीक्षया ?, नैव तया किञ्चित्प्रयोजनमिति भावः । एवं प्रव्रज्याभिमुखानां पुनरावृत्तिः पुनः पश्चाद्वलनं द्विविधा द्रव्यतो भावतश्च भवेत् ॥ १००३ ॥ गतं मरणद्वारम् । अधुना
शल्यद्वारमाह
वालेण विप्परद्धे, सल्लो वाघातो मरणभीयस्स ।
एवं दुग्गतिभीए, वाघातो सल्ल मोक्खट्ठा ॥ १००४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एगो पुरिसो नगरं पत्थितो, अन्नेहिं वारितो- 'मा गच्छ, पंथे सप्पो चिट्ठति, सो धाविऊण खाति, ' सो भणति - 'अहं नस्सीहामि, न मे सो सप्पो अम्माहिती' । ततो सो चलितो । पंथे वच्चंतो सप्पेण दिट्ठो । ततो पहावितो सो सप्पो । सो सिग्घयरं नासेउं पवत्तो । तस्स तहा नस्संतस्स पाए कंटगो लग्गो । तेण वाघाएण सप्पेण अम्मेउं खतितो, मतो य । ततो यथा तस्य व्यालेन दुष्टेन सर्पेण विप्रारब्धे जीवितप्रयोगाय प्रकर्षेण खादितुमारब्धस्य मरणभीतस्य मरणभीतत्वादेव शीघ्रं पलायमानस्य शल्यं व्याघातः, व्याहन्यते
For Private and Personal Use Only
गाथा
१००२-१००८
५३४ (B)