SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३४ (B) ܀܀܀܀ ܀܀܀܀܀܀ www.kobatirth.org यदि दीक्षिता अपि ईदृशानि विडम्बनानि प्राप्नुवन्ति, ततः किमस्माकं खु निश्चितं दीक्षया ?, नैव तया किञ्चित्प्रयोजनमिति भावः । एवं प्रव्रज्याभिमुखानां पुनरावृत्तिः पुनः पश्चाद्वलनं द्विविधा द्रव्यतो भावतश्च भवेत् ॥ १००३ ॥ गतं मरणद्वारम् । अधुना शल्यद्वारमाह वालेण विप्परद्धे, सल्लो वाघातो मरणभीयस्स । एवं दुग्गतिभीए, वाघातो सल्ल मोक्खट्ठा ॥ १००४ ॥ Acharya Shri Kailassagarsuri Gyanmandir एगो पुरिसो नगरं पत्थितो, अन्नेहिं वारितो- 'मा गच्छ, पंथे सप्पो चिट्ठति, सो धाविऊण खाति, ' सो भणति - 'अहं नस्सीहामि, न मे सो सप्पो अम्माहिती' । ततो सो चलितो । पंथे वच्चंतो सप्पेण दिट्ठो । ततो पहावितो सो सप्पो । सो सिग्घयरं नासेउं पवत्तो । तस्स तहा नस्संतस्स पाए कंटगो लग्गो । तेण वाघाएण सप्पेण अम्मेउं खतितो, मतो य । ततो यथा तस्य व्यालेन दुष्टेन सर्पेण विप्रारब्धे जीवितप्रयोगाय प्रकर्षेण खादितुमारब्धस्य मरणभीतस्य मरणभीतत्वादेव शीघ्रं पलायमानस्य शल्यं व्याघातः, व्याहन्यते For Private and Personal Use Only गाथा १००२-१००८ ५३४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy