SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३४ (A) भवन्ति। अथवा राज्ञा निष्कासिते चत्वारो गुरुकाः, शेषेषु च सर्वेष्वपि स्थानेषु उड्डाहः संवृत्त इति प्रत्येकं चत्वारो लघुकाः। यच्चाऽयतनया निष्कासिते षण्णां जीवनिकायानां संघट्टन-परितापना-ऽपद्रावणरूपं विराधनं यच्चास्थण्डिले मोचनम् अग्निसंस्कारकरणं वा, या च कुथिते नीयमाने द्वीन्द्रियविराधना तन्निमित्तं च प्रायश्चित्तमिति ॥१००१॥ सम्प्रति यदुक्तं 'गृहस्थादिभिः कर्षणे उड्डाहः' इति तत्र तमेवोड्डाहं कथयति बिंति य मिच्छादिट्ठी, कत्तो धम्मो तवो व एसिं तु?। इहलोए फलमेयं, परलोए मंगुलतरागं ॥ १००२ ॥ ब्रुवते मिथ्यादृष्टयः- कुतो धर्मस्तपो वा एतेषाम् ? नैव कुतश्चिदपीति भावः। ||१००२-१००८ तथाहि- इहलोके तावत्फलमेतत्, यदित्थं निष्काशनम्, परलोके एतस्मादपि फलात् फलं मङ्गुलतरमशुभतरमिति ॥१००२ ॥ तथाजइ एरिसाणि पावेंति, दिक्खिया किं खु अम्ह दिक्खाए ?। ५३४ (A) पव्वजाभिमुहाणं, पुणरावत्ती भवे दुविहा ॥ १००३ ॥ दारं २। गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy