SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७८४ (A) ܀܀܀܀܀ pa www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आसते, ततः पक्वोल्लापयोगात्स पक्व इति ३ । पादेन सोपानहा आहत इत्युत्तरसदृशोत्तरकारी उत्तरः । इयमत्र भावना - केनापि कश्चित्सोपानहा पादेनाऽऽहतः, तेन च गत्वा राजकुले निवेदितम् कारणिकैश्च स आकारितः किं त्वयैष आहतः स प्राह न मयैष आहतः, किन्तु सोपानहा पादेन। एवं सोऽपि दुर्व्यवहारं कुर्वन् गीतार्थेन सूत्रोपदेशतः उपालब्धः सन्नेतादृशैश्छलवचनैरुत्तरं ददाति, ततः कदुत्तरकरणात् स उत्तर इति ४। ॥ १६८१ ॥ सम्प्रति चार्वाकं बधिरं चाऽऽह रोमंथयते कज्जं, चव्वागी नीरसं व विसनेत्तं । दारं ५ । कहिते कहते कज्जे, भणाति बहिरो व न सुयं मे ॥ १६८२ ॥ दारं ६ । गाथा १६८२ - १६८८ तगरायाः यथा वृषनेत्रं वृषभसागारिकं नीरसमपरो वृषभश्चर्वयति एवं यः कार्यं रोमन्थायमाणो दुर्व्यवहारिणः निष्फलं चर्वयन् तिष्ठति स चर्वणशीलः चार्वाकि: ५ । तथा यः कथिते कथिते कार्ये बधिर इव ब्रूते- न सुष्ठु मया श्रुतमिति । स बधिर इव बधिरः ६ ॥ १६८२ ॥ अष्ट ७८४ (A) गुण्ठसमानमम्लसमानं चाऽऽह For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy