SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८३ (B) ܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धयति, यथा कुणपे मांसे सूक्ष्मः नखः नखावयवः, स कुणपनखावयवतुल्यव्यवहारकरणयोगात् कुणपः२॥१६७९ ॥ पक्वमुत्तरं चाऽऽह— फलमिव पक्कं पडए, पक्कस्सहवा न गच्छए पागं । ववहारो तज्जोगा, ससिगुत्तसिरिव्व सन्नासे ॥ १६८० ॥ पक्कुल्लवभया वा, कज्जं पि न सेसया उदीरेंति । दारं ३ | पाएण आहतो त्ति, उत्तर सोवाहणेणं ति ॥ १६८१ ॥ दारं ४। यस्य व्यवहारः फलमिव पक्वं पतति, न पुनः स्थिरोऽवतिष्ठति । अथवा तद्योगात्पक्वयोगाद् व्यवहारः पाकं न गच्छति, यथा चाणक्यस्य संन्यासे शशिगुप्तश्रीः चन्द्रगुप्तस्य लक्ष्मीः । अत एव पतनेन पाका गमनेन वा पक्वफलसदृशव्यवहारकरणात् स पक्व इति व्यवह्रियते ॥ १६८० ॥ अथवा यस्य पक्वोल्लापभयात् कार्यमपि न शेषकाः उदीरयन्ति ब्रुवते स पक्वः । किमुक्तं भवति ? पक्वपक्वानि तादृशानि स भाषते यै: भाषिताः सन्तोऽन्ये सद्वादिनस्तूष्णीका For Private and Personal Use Only गाथा १६७५ - १६८१ व्यवहार्य व्यवहारिस्वरूपम् ७८३ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy