SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८३ (A) ܀܀܀܀܀ ܀܀܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तानेवाऽऽह मा कित्ते कंकडुयं१, कुणिमं२ पक्कु३त्तरं४ च चव्वायं ५ । बहिरं६ च गुंठसमणं७, अंबिलसमणं च निद्धम्मं ॥ १६७८ ॥ दारगाहा । मा कीर्त्तय प्रशंसय व्यवहारिणम् कं कम् ? इत्याह- काङ्कटुकं१ कुणपं कुणपनखं२ पक्वम् ३ उत्तरं ४ चार्वाकं ५ बधिरं ६गुण्ठसमानं लाटमायाविसमानम् ७ अम्लसमानं च निर्धर्माणम् ८ ॥१६७८ ।। तत्र काङ्कटुकं कुणपं च प्रतिपादयति कंकुडुओ विव मासो, सिद्धिं न उवेइ जस्स ववहारो । दारं १ | कुणिमनहो व न सुज्झइ, दुच्छेज्जो जस्स ववहारो ॥ १६७९ ॥ दारं २ । यस्य व्यवहारः काङ्कटुकमाष इव न सिद्धिमुपयाति स काङ्कटुकव्यवहारयोगात् काङ्कटुकः१। यस्य पुनर्व्यवहारो दुश्छेद्यः भवति, न च छिन्नोऽपि सर्वथा निरवशेषः For Private and Personal Use Only गाथा १६७५- १६८१ व्यवहार्यव्यवहारिस्वरूपम् ७८३ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy