SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८१ (A) नाणचरणसंघायं, रागद्दोसेहि जो विसंघाए। अबुहो गिहिसंघायंमि ,अप्पाणं मेलितो न सो संघो ॥ १६७१ ॥ यो ज्ञानचरणसङ्घातं रागद्वेषैः अनेकव्यक्त्यपेक्षया बहुवचनम् विसङ्घातयति | विसङ्घटयति सः 'अबुधः' मू| गृहिसङ्घाते आत्मानं सङ्घातयति मेलयति, ततः स | परमार्थतो न सङ्घः, ज्ञानचरणसङ्घातनलक्षणप्रवृत्तिनिमित्ताभावात् ॥ १६७१ ।। तस्यापायरूपं फलमाहणाणचरणसंघायं, रागद्दोसेहिं जो विसंघाए। सो भमिही संसारं,चउरंगतं अणवदग्गं ॥ १६७२ ॥ यो ज्ञानचरणसङ्घातं रागद्वेषैः विसङ्घातयति विघट्टयति स संसारे चतुर्षु अङ्गेषु- नारक-तिर्यग्नराऽमरगतिरूपेष्वन्तः- पर्यन्तो यस्य स चतुरङ्गान्तस्तं अनवदग्रं कालतोऽपरिमाणं भ्रमिष्यति। तस्य च संसारं परिभ्रमतो वितथव्यवहारकारित्वेनोन्मार्गदेशनया गाथा १६६७-१६७४ दयवहारस्य दोषाः ७८१ (A) १. सो संघायइ अबुहो गिहिसंघायम्मि अप्पाणं- पुप्रे. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy