SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीर्थकराशातनया च बोधिरपि भवान्तरे दुर्लभा ॥ १६७२ ॥ श्री । व्यवहार सूत्रम् तृतीय उद्देशकः ७८१ (B)| तथा चाऽऽहदुक्खेण लहइ बोहिं, बुद्धो वि य न लभते चरितं तु। उम्मग्गदेसणाए, तित्थगरासायणाए य ॥ १६७३ ॥ एवं वितथं हि व्यवहारं कुवर्ता तेनोन्मार्गो देशितः, तीर्थकरश्चाशातितः। तत ४ उन्मार्गदेशनया तीर्थकराशातनया च स संसारं परिभ्रमन् दुःखेन लभते बोधिम्। बुद्ध्वाऽपि च न लभते चारित्रम् ॥ १६७३॥ कस्मान्न लभते? इति, अत आह गाथा १६६७-१६७४ उम्मग्गदेसणाए, संतस्स य छायणाए मग्गस्स। दुर्व्यवहारस्य बंधति कम्मरयमलं, जरमरणमणंतकं घोरं ॥ १६७४ ॥ दोषाः उन्मार्गस्य देशनया सतो मार्गस्य छादनया स्थगनेन बध्नाति कर्म, किंविशिष्टम् ? | ७८१ (B) इत्याह- रज इव रजः-सङ्क्रमणोद्वर्तनाऽपवर्तनादियोग्यम, मल इव मलो निधत्त-निकाचिता For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy