SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८० (B) शिष्ये स्वदीक्षिते कुलिच्चए वत्ति स्वकुलसम्बन्धिनि एवं गणसम्बन्धिनि सङ्घसम्बन्धिनि च व्यवहारे समदर्शी किमुक्तं भवति? शिष्याणां कुल-गण-सङ्घसम्बन्धिनां च परस्परं | व्यवहारे जाते समदर्शी, तथा संस्तवेषु पूर्वसंस्तुतेषु पश्चात्संस्तुतेषु वाऽन्यैः समं व्यवहारे | जाते समदर्शी, अतः स सङ्घः शीतगृहोपमः । यथा शीतगृहमाश्रितानां स्वपरविशेषाकरणतः परितापहारी तथा व्यवहारार्थमागतानां सङ्घोऽपि स्वपरविशेषाकरणतः परितापहारीति भावः ॥ १६६९॥ सम्प्रति सङ्घशब्दस्य व्युत्पत्तिमाहगिहिसंघायं जहिउं, संजमसंघायगं उवगए थे। णाण-चरणसंघायं संघायतो हवइ संघो ॥ १६७० ॥ गृहिणां संसारिणां माता-पित्रादीनां सङ्घातं हित्वा परित्यज्य संयमसङ्घातमुपगतः सन् | णमिति वाक्यालङ्गारे, यो ज्ञानचरणसङ्घातं सङ्घातयति आत्मनि स्थितं करोति स ज्ञानचरण सङ्घातं सङ्घातयन् भवति सङ्घः, सङ्घातयतीति सङ्घ इति व्युत्पत्तेः, विपरीतस्तु सङ्घो न भवति ॥ १६७०॥ गाथा १६६७-१६७४ दुर्व्यवहारस्य दोषाः ७८० (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy