SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀ www.kobatirth.org ܀܀܀܀܀܀܀ एए चेव य ठाणे, गीयत्थो निस्सितो उ वज्जेइ । भावविहारो एसो, दुविहो उ समासतो भणितो ॥ ९९३ ॥ श्री व्यवहार सूत्रम् एतान्येव अनन्तरोदितानि स्थानानि गीतार्थो गीतार्थनिश्रितश्च वर्जयति । तत्र द्वितीय गीतार्थः स्वयं कुशलत्वात्, गीतार्थनिश्रितस्तु गीतार्थोपदेशेन । एष भावविहारो द्विविध भणितः समासतः सङ्क्षेपेण ॥ ९९३ ॥ उद्देशक : ५२९ (A) सो पुण होई दुविहो, समत्तकप्पो तहेव असमत्तो । तत्थ समत्तो इणमो, जहण्णमुक्कोसतो होइ ॥ ९९४ ॥ Acharya Shri Kailassagarsuri Gyanmandir स पुनर्भावविहारो द्विविधोऽपि भूयो द्विविधो भवति । तद्यथा - समाप्तकल्पस्तथैव असमाप्तः असमाप्तकल्पः । तत्रायं समाप्तः समाप्तकल्पो द्विविधो भवति । तद्यथाजघन्य उत्कृष्टश्च ॥९९४ ॥ अनयोरेव प्रमाणमाह गीयत्थाणं तिहं, समत्तकप्पो जहण्णतो होति । बत्तीससहस्साईं, हवंति उक्कोसओ एस ॥ ९९५ ॥ For Private and Personal Use Only गाथा १९१-९९७ द्विविध: विहार: समाप्तकल्प ऽसमाप्त कल्परूपः ५२९ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy