SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ७७३ (B) गीतार्थो धूलीजङ्घः समागतः सन् यद् भणिष्यति तत्प्रमाणमिति ॥ १६४० ।। तेण य सुयं जहेसो, तेल्ल-घयादीहिं संगहीतो उ। कज्जाइं नेइ वितहं, मायी पावोवजीवी उ॥ १६४१ ॥ तेन च धूलीजङ्घनाऽऽगच्छतैव कस्यापि पार्श्वे श्रुतं यथा-एष वास्तव्यो व्यवहारच्छेत्ता तैल-घृतादिभिः सङ्ग्रहीतः सन् मायी अभीक्ष्णं मायाप्रतिसेवी पापोपजीवी कोण्टलाधुपजीवी वितथम् उत्सूत्रं कार्याणि नयति ॥ १६४१ ॥ सो आगतो उ संतो, वितहं दट्टण तत्थ ववहारं। समयेण निवारेई, कीस इमं कीरइ अकजं ॥ १६४२ ॥ एवं श्रुत्वा स समागतः सन् तूष्णीकस्तावदास्ते यावदुत्सूत्रेण निर्दिश्यमानं व्यवहारं ४ पश्यति तं च तथाभूतं तत्र वितथं व्यवहारं दृष्ट्वा समयेन सिद्धान्तेन निवारयति, यथा || ७७३ (B) कस्मादिदमकार्यं क्रियते ? ॥१६४२॥ न केवलमेवं निवारयति किन्त्वेतदपि वक्ति गाथा १६३५-१६४२ व्यवहारकरणसामाचारी For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy