________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७७३ (A)
घुष्टे घोषिते सङ्घकार्ये सङ्घसमवाये धूलीजङ्घोऽपि, आस्तामन्य इत्यपि शब्दार्थः । धूल्या धूसरे जो यस्य स धूलीजङ्घः, शाकपार्थिवादिदर्शनात् मध्यपदलोपी समासः । सङ्घसमवायघोषणामाकर्ण्य प्राघूर्णकेनापि पादलग्नायामपि धूलावप्रमत्ततया त्वरितमवश्यमागन्तव्यम् इतिज्ञापनार्थं धूलीजङ्घोऽपीत्युपादानम्। सति बले यो न आगच्छेत् कुलसमवाये गणसमवाये सङ्घसमवाये वा स गुरुके चतुर्मासे लगति, तस्य गुरुकाश्चत्वारो मासाः प्रायश्चित्तमिति भावः ॥१६३८॥ न केवलमेतत् किन्त्वन्यदपि तथा चाह- जं काहिंति इत्यादि, सति बले अगच्छन् व्यवहारोच्छेदे कार्यकारणतो वाऽन्यैरन्यथाछिन्ने व्यवहारे यदकार्यं ते व्यवहारार्थिनः करिष्यन्ति तत् प्राप्नोति, तन्निमित्तमपि प्रायश्चित्तं तस्यापद्यते इत्यर्थः । अन्यदपि चापमानवशतो यदवधावनादि कुर्यात् तदपि प्राप्नोति ॥ १६३९ ॥
तम्हा उ संघसद्दे, घुढे गंतव्व धूलिजंघेण। धूलीजंघनिमित्तं, ववहारो उट्ठितो सम्मं ॥ १६४० ॥
यत एवमनागमने दोषास्तस्मात्सङ्घशब्दे घुष्टे घोषिते धूलीजङ्घनाप्यवश्यं सति बले | गन्तव्यम्। यतः कदाचिद् धूलीजङ्घनिमित्तं व्यवहारः सम्यगुत्थितो भवेत् , यथा प्राघूर्णको
गाथा १६३५-१६४२ व्यवहारकरणसामाचारी
७७३ (A)
For Private and Personal Use Only