SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७७४ (A) निद्धमहुरं निवायं, विणीयमविजाणएसु जंपतो। सचित्तखेत्तमीसे, अत्थधर निहोडणा विहिणा ॥ १६४३ ॥ सचित्तनिमित्तव्यवहारे खेत्तत्ति क्षेत्रनिमित्ते व्यवहारे ये दुर्व्यवहारिणस्तेषां प्रतिभेदनिमित्तं अविजाणएसुत्ति येऽपि च साधवो न जानन्ति यथा घृताद्यनुवृत्त्या वितथमेते व्यवहरन्ति, तेष्वविजानत्सु विज्ञाननिमित्तमेवं जल्पति- 'अहो स्निग्धो व्यवहारः'। किमुक्तं भवति?तैलघृतादिसगृहीता एवमेते अन्यथा व्यवहरन्तीति । अथ गुड-खण्ड-शर्करादिभिः गृहीता वितथव्यवहारिणः, ततो जल्पति- 'अहो! मधुरो व्यवहारः'। यदि पुनरुपाश्रयो निवातो लब्धः शीतप्रावरणानि वेति वितथं व्यवहरन्ति। तत 'अहो निवातो व्यवहारः'। अथ कृतिकर्म-विनयादिभिः सङ्ग्रहीतास्ततो ब्रूते - 'अहो विनीतो व्यवहारः। एवं स्निग्धं मधुरं निवातं विनीतं व्यवहारं जल्पन् सोऽर्थधरस्तेषां दुर्व्यवहारिणां विधिना सूत्रोपदेशेन निहोडणां निवारणां करोति ॥ १६४३॥ एवं चेव य सुत्तं, उच्चारेउं दिसं अवहरंति। अप्पावराह आउट्ट, दाण इयरे उ जाजीवं ॥ १६४४ ॥ गाथा १६४३-१६५१ अन्यायप्रतिकारः ७७४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy