SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७७२ (B) ܀܀܀܀܀܀ www.kobatirth.org कोणु हु हवेज अन्नो, ? जो नाएणं नएज्ज ववहारं । अह अन्नय समवाओ, घुट्ठो वा आयो य तत्थ विदू ॥ १६३७ ॥ को नु हुः निश्चितं भवेदन्यो गीतार्थो यो न्यायेन व्यवहारं नयेत् ? । अथान्यदा सचित्तादिव्यवहारच्छेदार्थं सङ्घसमवायो घुष्टो घोषितः, सङ्घसमवायघोषणं च श्रुत्वा तत्र सङ्घसमवाये विदू विद्वान् सूत्रार्थतदुभयकुशलोऽन्यः प्राघूर्णकः कोऽपि समागतः ॥ १६३७॥ इह समवायघोषणामाकर्ण्य धूलीधूसरैरपि पादैरवश्यमागन्तव्यम् अन्यथा प्रायश्चित्तमित्येतदधुना प्रतिपादयति घुमि संघकज्जे, धूलीजंघो वि जो न एज्जाहि । कुल - गण - संघसमवाए, लग्गति गुरुगे चउम्मासे ॥ १६३८ ॥ जं काहिंति अकज्जं तं पावइ सइ बले अगच्छंतो। , अण्णाई तीव ओहाणमादि जं कुज्ज तं पावे ॥ १६३९ ॥ १. ताव तोहा• सर्वेष्वपि टीकादर्शेषु ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गाथा १६३५ - १६४२ व्यवहारकरणसामाचारी ७७२ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy