SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७७१ (A) प्रतिसेवकोऽप्यप्रतिसेवकोऽयतोऽप्ययतनात: प्रतिविरतः, निरपेक्ष: सापेक्षीभूतः, प्रमत्तोऽप्यप्रमत्ततामुपगतस्तदा भवन्त्येतेऽप्याचार्यत्वादिपदानां योग्याः। सम्प्रति सप्तानामपि सूत्राणां सम्भवविषयमाह अहवा जो आगाढं, वंदणआहारमादिसंगहितो। कप्पं कुणइ अकप्पं, विविहेहिं य रागदोसेहिं ॥ १६३१ ॥ मायी कुणइ अकजं, को मायी जो भवे मुसावाई को य पुण मुसावाई असुई को पावसुयजीवी ॥ १६३२ ॥ अथवेति सूत्रव्याख्याप्रकारान्तरोपदर्शने, यो वन्दनादिभिः वन्दनवैयावृत्त्यादिना आहारादिभिः आहारोपधिशय्यादिभिः आगाढमत्यर्थं सगृहीतः सन् विविधैश्च रागद्वेषैः प्रागुक्तस्वरूपैः कल्प्यमपि आभाव्यमपि अकल्प्यम् अनाभाव्यं करोति। स सप्तानामपि सूत्राणां विषयः माई कुणइ इत्यादिकः , पुनरेवमकार्यमाभाव्यमप्यनाभाव्यमित्यर्थः करोति। एवं शिष्यस्य मायी मायावान् को मायी? तत आह- यो भवेत् मृषावादी। कः पुनर्मूषावादी? तत आह- अशुचिः। कोऽशुचिः ? पापजीवी एतस्य व्याख्यानं गाथा १६२७-१६३४ आचार्यादिपादयोग्या: ७७१ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy