SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशकः ७७१ (B)| पापश्रुतोपजीवी कोण्टलादिशास्त्रोपजीवीत्यर्थः ॥ १६३१ ॥ ॥१६३२ ।। किह पुण कज्जमकजं, करेज आहारमादिसंगहितो ?। जह कम्मि वि नगरम्मी, उप्पण्णं संघकजं तु ॥ १६३३ ॥ कथं पुनराहारादिसगृहीतः सन् कार्यमकार्यम् ? उपलक्षणमेतत्, अकार्यमपि कार्य करोति?। अत्र सूरिर्निदर्शनमाह-यथा कस्मिन्नपि नगरे किमपि सङ्घकार्यमुत्पन्नं सचित्तादिनिमित्तं, वास्तव्यसङ्घस्य व्यवहारो जात इत्यर्थः। स च वास्तव्यसङ्घन छेत्तुं न शक्यते ॥१६३३॥ बहुसुयबहुपरिवारो, य आगतो तत्थ कोइ आयरितो। तेहिं य नागरगेहिं, सो उ निउत्तो उ ववहारे ॥ १६३४ ॥ अन्यदा कोऽप्याचार्यो बहु श्रुतो बहु परिवारस्तत्र नगरे समागतः। स च तैर्नागरिकैर्नगरवास्तव्येन सङ्घनेत्यर्थः नियुक्तो व्यवहारे बहुश्रुतस्त्वम्,अत एनं व्यवहारं छिन्द्धि। १. स्थ एगु आ खं. ॥ गाथा |१६२७-१६३४ । आचार्या| दिपादऽयोग्याः ७७१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy