SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशक: ५२८ (A) ܀܀܀܀܀ ܀܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मूलगुण उत्तरगुणे, आवन्नस्स य न याणई सोहिं । द्वारं ६ । पडिसिद्धत्ति न कुणति, गिलाणमादीण तेगिच्छं ॥ ९९१ ॥ द्वारं ७। मूलगुणविषये उत्तरगुणविषये च प्रायश्चित्तमापन्नस्य यस्य यादृशी यस्मिन्नपराधे दातव्या शोधिस्तस्य तादृशीं तस्मिन्नपराधे न जानाति । अजानानश्चाप्रायश्चित्तेऽपि प्रायश्चित्तं, प्रायश्चित्तेऽपि अतिप्रभूतं प्रायश्चित्तं दद्यादिति महदाशातनाभाग् । गतं शोधिद्वारम् ६ । अधुना ग्लानादिद्वारमाह- पडिसिद्धेत्यादि, 'प्रतिषिद्धा खलु चिकित्सा, षड्जीवनिकायविराधनापत्तेः' इतिवचनमेकान्तेनाङ्गीकुर्वन् ग्लानादीनाम्, आदिशब्दः स्वगतानेकभेदसूचकः, गाढाऽनागाढसहा- ऽसह - बाल - तरुण - ग्लानादीनां चिकित्सां न करोति । न च तद्विषयां यतनां जानाति, ततश्चिकित्साया यतनायाश्च अकरणे भूयांसो दोषाः, ते च प्रागेव प्रथमोद्देशकेऽभिहिताः ॥९९१ ॥ सम्प्रति "तेणा दुविहा व तिविहा वा " [गा. ९९३] इति व्याख्यानयति - १. लाडनू पृ. १०० टि. १४ अ. स. प्रतिषु ९९९ गाथा स्थाने एषा गाथा- पडिसिद्धत्ति न कुणते, तेइच्छं कुणति वा विवच्चासं । असिवोम - रायदुट्टुत्ति, मद्धजतणादिगहणेणं ॥ जेभा. खंभा प्रत्योरपि प्रायः एवम् ॥ For Private and Personal Use Only ܀܀܀ गाथा ९९१-९९७ द्विविधः विहार: समाप्तकल्प ऽसमाप्त कल्परूपः ५२८ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy