SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५२७ (B) परस्य च मिथ्यात्वं प्रवर्द्धयतीत्युभयेषामपि संसारप्रवर्धकः ॥९८९॥ गतं मिथ्यात्वद्वारम्। अधुना एषणादिद्वारमाह आहार-उवहि-सेजाण, उग्गमुप्पायणेसणकडिल्ले। लंग्गइ अवियाणंतो, दोसेसेतेसु सव्वेसु ॥ ९९० ॥ द्वारं ५॥ आहार: भक्तपानादिरूपः, उपधि: कल्पादिलक्षणः, शय्या वसतिः, एतासां ग्रहणे इति गम्यते। किंविशिष्टे? इत्याह- उद्गमेन उद्गमदोषैः षोडशभिराधाकर्मप्रभृतिभिः, उत्पादनया उत्पादनादोषैर्धात्र्यादिभिः षोडशभिः, एषणाया गवेषणादिदोषैः शङ्कित-म्रक्षितप्रभृतिभिः संयोजना-प्रमाणाऽङ्गार-धूमैः काक-शृगालादिभक्षितैश्च। कडिल्ले इति महागहने सति सोऽविजानन् एतेष अनन्तरोदितेषु दोषेष सर्वेष लगति। द्वारगाथायाम एषणादौ इति य आदिशब्दः स समस्तोद्गमादिदोषपरिग्रहार्थः । तथा विसमे इति विषमे च पर्वतजलादौ या यतना तां स न जानाति। अजानंश्चात्मविराधनां संयमविराधनां चाप्नोति ५ ॥ ९९०॥ सम्प्रति शोधिद्वारमाह गाथा ९८७-९९० अगीतार्थस्य विहारे दोषाः ५२७ (B) १. लाडूनसंस्करणे पृ. १०० गा. १००६ टि. ११ अ. स. प्रतिषु उत्तज्ञर्द्धमित्थं - खलितस्स य पच्छित्तं, अमुणंतो णासए चरणं ॥ जेभा. खंभा. प्रत्योरपि प्रायः एवम् For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy