SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः । ५२७ (A) तेभ्योऽयतनया भक्त-पानादिकमुत्पादयतीति भावः । तथा न तानि अनुवर्तयति नानुवर्तनागुणतः प्रवर्धमानतरधर्मश्रद्धाकानि करोति, अनुवर्तनाया अपरिज्ञानात्। तथा न ग्राहयति तानि ग्रहणशिक्षामासेवनाशिक्षां वा श्रावकधर्मोचिताम्, उभयोरपि शिक्षयोस्तस्याकुशलत्वात्॥ ९८८॥ गतं शैक्षद्वारम्। अधुना विहारद्वारं मिथ्यात्वद्वारं चाह दसुदेसे पच्चंते, वइयादि विहार पाणबहुले य। द्वारं ३। अप्पाणं च परं वा, न मुणति मिच्छत्तसंकंतं ॥ ९८९ ॥ द्वारं ४। सोऽज्ञतया दस्युदेशे चौरदेशे विहारं करोति, यदि वा प्रत्यन्ते बहुलम्लेच्छाकुले, अथवा लब्धतया वजिकादौ. आदिशब्दात स्वज्ञातिकादिकुलपरिग्रहः, यदि वा प्राणबहले जीवसंसक्ते देशे, एतेषु च यथायोगमात्मविराधना संयमविराधना च भूयसीति च गतं । विहारद्वारम् ३। अधुना मिथ्यात्वद्वारमाह- अप्पाणं चेत्यादि, स वराको अजानन् । आत्मानमपि कुप्ररूपणादिभिर्मिथ्यात्वसङ्क्रान्तं न जानाति, नापि परम्, ततः आत्मनः गाथा ९८७-९९० अगीतार्थस्य विहारे दोषाः ५२७ (A) १. 'वाऽतुष्टतया - वा. मो. पु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy