SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७५८ (A) www.kobatirth.org कोइ भई अजियाओ रक्खति । तेण अडवीए अयाओ चारयंतेण व रक्खंतेण कप्पडियादी दिट्ठा गंगं संपट्ठिया, तेण पुच्छियं- 'कहिं वच्चह ?' ते भांति 'गंगं' । ततो सो ताओ अजाओ छड्डत्ता तेहिं समं गंगं गतो । ताओ अजाओ सुण्णातो[त्ति] काओ वि सावज्जेहिं खइयातो कातो तेणेहिं हरियातो कातो विनट्ठाओ। सो य गंगाए हाएत्ता पडिआगतो । पुणो रक्खामित्ति अजातो मग्गति । ताहे सो बंधित्ता लोगेण अयाणं मोल्लं दवावितो, भती न लद्धा, न य पुणो लभति मग्गंतो वि अयातो रक्खिउं ॥ *** अक्षरयोजना त्वेवम्-अजापालो अजा रक्षन् तीर्थयात्रिकान् कार्पटिकान् दृष्ट्वाऽप्राक्षीत् क्व व्रजथ यूयम् ? तेऽवोचन् तीर्थानि । स ब्रूते - अहमपि व्रजामि । एवमुक्त्वा तस्मिन् अजास्त्यक्त्वा गते श्वापदादिभिः खादितहृतनष्टाः काश्चिदजाः श्वापदैः खादिताः, काश्चित् स्तेनैरपहृताः, अपरा नष्टाः, नंष्ट्वा स्वगृहमागताः । स च गङ्गायां स्नात्वा प्रत्यागतः सन् अजामूल्यं दाप्यते, न च लभते भृतिं, नापि पुनरजा रक्षितुमिति ॥ १५९५ ॥ १५९६ ॥ एवं सिरिघरीए वी, एवं तु गणादिणो वणिक्खित्ते । जावज्जीवं न लभते, तप्पत्तीयं गणं सो यं ॥ १५९७ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सूत्र १८ गाथा |१५९७-१५९८ भिक्षोः पदयोग्यायोग्यता ७५८ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy