SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७५७ (B) www.kobatirth.org एमेव गणायरिए - निक्खिवणा नवरि तत्थ नाणत्तं । अयपालगसिरिघरिए, जावज्जीवं अणरिहाउ ॥ १५९४।। एवमेव अनेनैव प्रकारेण भिक्षुसूत्रमिवेत्यर्थः । गणे गणावच्छेदके आचार्ये आचार्योपाध्याये प्रत्येकं सूत्रद्विकमनिक्षेपणनिक्षेपणविषयं भावनीयम् । नवरं तत्र तेषु चतुर्षु सूत्रेषु मध्ये अनिक्षेपणायाम् अनिक्षेपणाविषये गणावच्छेदकसम्बन्धिन्याचार्योपाध्यायसम्बन्धिनि च सूत्रे नानात्वमिदम्। तदेवाह - अजापालकेन श्रीगृहकेन च दृष्टान्तेन गणावच्छेदकाचार्योपाध्याया यावज्जीवमाचार्यपदानामनर्हाः ॥ १५९४ ॥ तत्राऽजापालकदृष्टान्तमाह अइयातो रक्खंतो, अयवालो कहि वच्चह ? तित्थाणिं, बेती अहगंपि वच्चामि ॥ १५९५ ॥ तित्थजत्तीओ। ट्टु Acharya Shri Kailassagarsuri Gyanmandir छड्डेऊण गयम्मी, सावज्जाईहि खइयहिय-नट्ठा। पच्चागतो दविज्जइ, न लभति य भतिं न विय ताओ ॥ १५९६ ॥ For Private and Personal Use Only सूत्र १४-१७ गाथा १५९४ - १५९६ पदप्राप्तेर योग्यतादिः ७५७ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy