SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७५५ (A) www.kobatirth.org तामेवाह सदेस सिस्सीए, सज्झति कुलच्चियाए चरमं तु । नवमं गणच्चियाए, संघच्चियाए य मूलं तु ॥ १५९० ॥ सदेशायाः समानदेशोद्भवायाः, तथा शिष्यिण्याः स्वहस्तदीक्षितायाः, सज्झती भगिनी तस्याः । कुलच्चियाए इति समानकुलवर्तिन्याः सेवने चरमं पाराञ्चितं प्रायश्चित्तम्। समानगणवर्तिन्याः सेवने नवमम् अनवस्थाप्यं, समानसङ्घवर्तिन्याः मूलम् ॥ १५९० ॥ सम्प्रति चतुर्थभङ्गभावनामाह परलिंगेण परम्मि उ, मूलं अहवावि होइ भयणा उ । एएसिं भंगाणं, जयणं वोच्छामि सेवाए ॥ १५९१ ॥ Acharya Shri Kailassagarsuri Gyanmandir परलिङ्गेन परे परलिङ्गे वर्त्तमानां यदि सेवते तदा मूलम् । अथवा भवत्येतेषां भङ्गानां भजना विकल्पना, क्वचिद्भङ्गे द्वितीयपदेन सेवा कर्तव्या क्वचिन्नेत्यर्थः । तत्र यस्मिन् भङ्गे सेवा कर्तव्या तत्र सेवायां स्त्रीसेवायां यतनां वक्ष्यामि ॥ १५९१ ॥ For Private and Personal Use Only गाथा १५८७-१५९३ भङ्गेषु यतना ७५५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy