SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार www.kobatirth.org सलिंगेण सलिंगे सेवंते चरमं तु होति बोद्धव्वं । सलिंग अन्नलिंगे देवी कुलकण्णगा चरिमं । । १५८८ ।। सूत्रम् उद्देश: स्वलिङ्गेन स्वलिङ्गे वर्तमानां यदि सेवते तदा तस्य भवति बोद्धव्यं प्रायश्चित्तं चरमं तृतीय पाराञ्चितरूपम् । स्वलिङ्गेनान्यलिङ्गे इत्येवंरूपे द्वितीये भङ्गे यदि सेवते देवीं राजाग्रमहिषीमुपलक्षणमेतत्, अन्यां वा राजस्त्रियं कुलकन्यकां वा, गाथायां विभक्तिलोपः प्राकृतत्वात्, तदा प्रायश्चित्तं चरमं पाराञ्चितम् ।।१५८८ ॥ ७५४ (B) नवमं तु अमच्चीए, विहवीए कुलच्चियाए मूलं तु । परलिंगेण सलिंगे, सेवंते होइ इणमो तु ॥ १५८९ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वलिङ्गेन अमात्याया अमात्यभार्यायाः सेवने प्रायश्चित्तं नवमम् अनवस्थाप्यं, विधवायाः कुलच्चियाए इति कुलवध्वा उपलक्षणमेतत् अन्यस्याश्चाविशेषितायाः प्राकृतस्त्रियाः सेवने मूलं पुनर्व्रतारोपणं प्रायश्चित्तमुक्तम्। [ उक्ता ] द्वितीयभङ्गे भजना, तृतीये [तां] विवक्षुरिदमाह- परलिङ्गेन स्वलिङ्गे वर्त्तमानां सेवमानस्य भवति इयं वक्ष्यमाणा भजना ।। १५८९ ॥ For Private and Personal Use Only गाथा १५८७-१५९३ भङ्गेषु यतना ७५४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy