SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तामेवाह श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७५५ (B) . तत्थ तिगिच्छाए विहिं, निव्वीतियमादियं अइकंते। उवभुत्तथेरसहितो, अट्ठाणादीसु तो पच्छा ॥ १५९२ ॥ तत्र चिकित्सायां विधिं निर्विकृतिकादिकमतिक्रान्ते ततः पश्चाद् ये उपभुक्ता उपभुक्तभोगाः स्थविरास्तैः सहितः समेतः अस्थानादिषु वेश्यापाटकादिरूपेषु वसतिं गृह्णाति । तत्र च विधिः प्रागेवोक्तः ॥ १५९२ ॥ तथाप्यनुपशान्तौ अट्ठाण सद्दहत्थे, अच्चित्ततिरिक्खभंगदोच्चेण। एगदुगतिण्णिवारा, सुद्धस्स उवट्ठिए गुरुगा ॥ १५९३ ॥ अस्थाने वेश्यापाटके यत्र परिचारणाशब्दाः श्रूयन्ते तत्र शब्दहस्ते प्रविचारणाशब्दपूर्णे | उपभक्तभोगस्थविरैः सह तिष्ठति, तत्रापि विधिः स एव प्रागुक्तः। तथाप्यतिष्ठति कुत्रिमायां . गाथा १५८७-१५९३ भङ्गेषु यतना ७५५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy