SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७५४ (A) समानसङ्घवर्तिनी च। कुलकन्यका विधवा च प्रतीता। वधूका लघुकुलवधूका। एताः परिहरेत्। अपरिहरतः प्रायश्चित्तम्। तथा स्वलिङ्गेन न सेवेतान्यथा तत्रापि प्रायश्चित्तम् ॥१५८६॥ तथा चाहलिंगम्मि उ चउभंगो पढमे भंगम्मि होइ चरिमपर्य। मूलं चउत्थभंगे, बितिए ततिए य भयणा उ ॥ १५८७ ॥ लिले लिङ्गविषये चतुर्भङ्गी। तद्यथा- स्वलिङ्गेन स्वलिङ्गवर्तमानां सेवते १, स्वलिङ्गेनाऽन्यलिङ्गे २, अन्यलिङ्गेन स्वलिङ्गे३, अन्यलिङ्गेनान्यलिङ्गे४, तत्र प्रथमे भने सेवमानस्य भवति प्रायश्चित्तं चरिमपदं पाराञ्चितलक्षणम्। चतुर्थे भने अन्यलिङ्गेनाऽन्यलिङ्गे इत्येवंरूपे सेवमानस्य मूलं नाम प्रायश्चित्तम्। द्वितीये तृतीये च भङ्गे भावनायां भजना विकल्पना, क्वचित् किञ्चित् प्रायश्चित्तम् ॥१५८७॥ गाथा १५८७-१५९३ भङ्गेषु यतना ७५४ (A) तामेव विवक्षुः प्रथमभङ्गगतामपि भावनामाह For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy