SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७५१ (B) सा च पृच्छा त्रीन् वारान् कर्तव्या तथा चाहअहवा सइ दो वा वी, आयरिए पुच्छ अकडजोगी वा। गुरुगा तिण्णि उ वारे, तम्हा पुच्छेज आयरिए ॥ १५८१॥ अथवा सकृद् एकवारं यद्याचार्यान् पृच्छति तथापि प्रायश्चित्तं चतुर्गुरुकाः । अथ द्वौ | वारौ आपृच्छति न तृतीयमपि वारं तदाऽपि चतुर्गुरुकाः । अथवा वारत्रयपृच्छायामपि कृतायां यदि अकृतयोगी यतनायोगमकृत्वा गच्छति तदानीमपि चतुर्गुरुकाः। यत एवमेकं द्वौ वा वारावपृच्छायां प्रायश्चित्तं तस्मात् त्रीन् वारान् आचार्यान् पृच्छेत्, लोकेऽपि तथादर्शनात् ॥१५८१॥ तथा चाहबंधे य घाते य पमारणे य, दंडेसु अन्नेसु य दारुणेसु। पमत्तमत्ते पुण चित्तहेउं लोए वि पुच्छंति उ तिण्णि वारे ॥ १५८२ ॥ गाथा १५७७-१५८२ अब्रह्मरक्षणोपायादिः ७५१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy