SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७५१ (A) दुविहो साविक्खियरो, निरवेक्खो उदिण्णे जाअऽणापुच्छा १। जोगं च अकाऊणं २, जो व सदेसादि सेवेजा३ ॥ १५७९ ॥ द्विविधो द्विप्रकारः खलु मैथुनसेवकः । तद्यथा- सापेक्ष इतरश्च। इतरो निरपेक्षः। तत्र | निरपेक्षो य उदीर्णे वेदे याति अपगच्छत्यनापृच्छया१, यो वा यति: योगं यतनया योगमकृत्वा यदि वा सदेश्यादिकां सेवेत३ । एष त्रिविधोऽपि निरपेक्षः, गुरुतीर्थकरापेक्षारहितत्वात् ॥१५७९॥ सावेक्खो उ उदिण्णे, आपुच्छे गुरुं तु सो जति उवेहे। तो उ गुरुगा भवंती, सो य अणापुच्छ जइ गच्छे ॥ १५८० ॥ यदि(यः) पुनः उदीर्णे उदयप्राप्ते मोहे, उदिते वेदे इत्यर्थः, गुरुमापृच्छति स सापेक्षः। सह अपेक्षा गुर्वपेक्षा यस्यास्ति स सापेक्ष इति व्युत्पत्तेः। तत्राऽऽपृच्छायां यदि स गुरुः उपेक्षते उपेक्षां कुरुते ततस्तस्य प्रायश्चित्तं चतुर्गुरुका भवन्ति। स च साधुरनापृच्छ्य गुरुं यदि याति तर्हि तस्यापि प्रायश्चित्तं चतुर्गुरुकाः ॥१५८०॥ १. जातऽणा ला. ॥ २. स वेसादि-ला.॥ ३. स वै० मु.॥ गाथा ४१५७७-१५८२ अब्रह्मरक्षणोपायादिः ७५१ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy