SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् तृतीय उद्देशकः ७५२ (A) राज्ञा बंधे आदिष्टे, यदि वा घाते प्रहारे, अथवा प्रमारणे कुमरणमारणे अन्येषु च । दण्डेषु हस्त-पादच्छेदादिषु दारुणेष्वादिष्टेषु लोके त्रीन् वारान् राजा पृच्छ्यते। किमर्थम् ? | इत्यत आह-पमत्तमत्ते पुण चित्तहेउं इति प्रमत्तेन व्याक्षिप्तेन यदि वा मद्यपानेन मत्तेनाऽऽदिष्टं | भवेत्, पश्चादुपशान्तस्य पुनश्चित्तमुपजायते, यथा 'मा मार्यताम्' इति, वारत्रयमनापृच्छायां |* स रुष्येत् 'किमिति स मारितः?' इति। एवं यथा राजा लोकेऽपि त्रीन्वारान् पृच्छ्यते तथाऽऽचार्योऽपि ॥ १५८२ ॥ आलोइयम्मि गुरुणा, तस्स चिकिच्छा विहीए कायव्वा। निव्वीतिगमादीया, नायव्वा कमेणिमेणं तु ॥ १५८३ ॥ गाथा १५८३-१५८६ आलोचिते वारत्रयपृच्छायां कृतायां गुरुणा आचार्येण तस्य उदितवेदस्य साधोर्विधिना | ब्रह्मचर्यचिकित्सा कर्त्तव्या। सा चिकित्सा निर्विकृतिकादिका क्रमेणानेन वक्ष्यमाणेन पालनोपायाः ज्ञातव्या।।१५८३॥ ७५२ (A) तमेव क्रममाह For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy