SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवर्तिनी ॥१५७५ ॥ श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७४९ (B)| अत्रैवापवादमाहबितियपदे सा थेरी, जुण्णा गीया य जइ खलु हविज्जा। आयरियादीतिण्ह वि, असतीए न उद्दिसावेजा ॥ १५७६ ॥ द्वितीयपदे अपवादपदे सा प्रव्रजिता स्थविरा वयसा वृद्धा जीर्णा चिरकालप्रव्रजिता, गीता उत्सर्गापवादसामाचारीकुशलतया गीतार्था यदि खलु भवेत् तत आचार्यादीनाम् आचार्योपाध्याय-प्रवर्तिनीनां तिसृणामप्यभावे न सङ्ग्राहकमाचार्यमुपाध्यायं प्रवर्तिनी वा उद्देशापयेत्, दोषासम्भवात् ॥१५७६ ॥ सूत्रं -भिक्खू य गणाओ अवकम्म मेहुणं पडिसेवेजा, तिण्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा, तिहिं संवच्छरेहिं वीइक्वंतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि उट्ठियंसि ठियस्स / १. उट्ठियंसि आगम प्रकाशने नास्ति। श्युब्रींग-संस्करणे H प्रतौ उवट्टियंसि पाठः एवमग्रेऽपि ॥ गाथा १५७१-१५७६ पदग्रहणाज्योग्यता ७४९ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy