SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देश : ७५० (A) ܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उवसन्तस्स उवरयस्स पडिविरयस्स निव्विगारस्स एवं से कप्पड़ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ १३ ॥ "भिक्खू य गणाओ अवक्कम" इत्यादि, अथास्य सूत्रस्य कः सम्बन्धः ? तत आहनवतरुणो मेहुणं, कोई सेवेज्ज एस संबंधो । अब्बंभरक्खणादिव, संगहो एत्थ वि स एव ॥ १५७७ ॥ अपरियाए वि गणो, दिज्जइ वुत्तं ति मा अतिपसंगा । सेवियमपुण्णपज्जय, दाहिंति गणं अतो सुत्तं ॥ १५७८ ॥ गाथा १५७७-१५८२ अब्रहार पूर्वसूत्रे नवतरुणादिकः साधुरुक्तः, तत्र कोऽपि नवतरुणो मोहोदयवशाद् मैथुनं सेवेत, कृतमैथुनसेवाकस्य च यथाचार्यत्वादिकमुद्देष्टव्यं तथानेन सूत्रेण प्रतिपाद्यते इत्येष सूत्रसम्बन्धः । अथवा अयं सम्बन्धः - अब्रह्मरक्षणादेर्हेतोः अब्रह्मरक्षणादिनिमित्तं सङ्ग्रह क्षणोपायादिः आचार्यादिकोऽनन्तरसूत्रेऽभिहितः । अत्रापि सूत्रे स एव सङ्ग्रहोऽभिधीयते इति ॥ १५७७ ॥ ७५० (A) अथवा पूर्वतरेषु सूत्रेषु अपर्यायेऽपि गणो दीयते इत्युक्तं तद्दिवस एवाचार्यादि For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy