SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवन्ति पित्रादयस्तर्हि सर्वेऽपि रक्षन्ति। एवमार्यिकामपि गुरुराचार्यो गणी उपाध्यायः गणिनी प्रवर्तिनी च रक्षन्ति ॥१५७३॥ व्यवहारसूत्रम् एगाणिया अपुरिसा, सकवाडं परघरं तु नो पविसे। तृतीय सगणे व परगणे वा, पव्वतिया वी तिसंगहिया ॥ १५७४ ॥ उद्देशकः ७४९ (A)| यथा भाद्यधीना नारी एकाकिनी अपुरुषा भादिपुरुषरहिता सकपाटं परगृहं न प्रविशति । एवं प्रव्रजितापि त्रिसगृहीता आचार्योपाध्यायप्रवर्तिनीसङ्ग्रहीता स्वगणे परगणे वा एकाकिनी न गच्छति ॥१५७४ ॥ आयरियउवझाया, सययं साहुस्स संगहो दुविहो। आयरिय-उवज्झाया, अजाण पवत्तिणी तइया ॥ १५७५ ॥ सगृह्णातीति सङ्ग्रहः, सङ्ग्राहक इत्यर्थः । साधोः सततं सर्वकालं सङ्ग्रहः संग्राहको |* M द्विविधः आचार्योपाध्यायौ। आर्यिकाणां त्रिविधः । तद्यथा- द्वावाचार्योपाध्यायौ तृतीया | सूत्र १३ गाथा १५७१-१५७६ पदग्रहणाऽयोग्यता ७४९ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy