SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७४८ (B) www.kobatirth.org स्वाधीना सती सङ्गृह्यते रक्ष्यते । तस्मात् प्रवर्तिनीसंग्रहोऽपि साध्व्याः श्रेयान् ॥ १५७१ ॥ एतदेव विभावयिषुर्लोकेपि स्त्रियास्त्रिविधं संग्रहमाह जाया पितिवसा नारी दिन्ना नारी पतिव्वसा । विहवा पुत्तवसा नारी, नत्थि नारी सयंवसा ॥ १५७२ ॥ Acharya Shri Kailassagarsuri Gyanmandir जाता सती नारी पितृवशा पितुरायत्ता भवति, दत्ता परिणीता सती नारी पतिवशा भर्त्तुरायत्ता। विधवा मृतपतिका नारी पुत्रवशा । एवं च सति नारी नास्ति कदाचनापि स्वयंवशा ॥ १५७२ ॥ अमुमेवार्थं प्रकारान्तरेणाऽऽह जायं पिय रक्खंती, माता-पिति- सासु- देवरा दिण्णं । पितिभातिपुत्तविहवं, गुरुगणिगणिणी य अज्जं पि ॥ १५७३ ॥ जातामपि नारीं रक्षतः मातापितरौ । दत्तां परिणीतां रक्षन्ति मातृ-पितृ श्वश्रू - देवरभर्त्रादयः। देवरग्रहणं श्वशुर-भर्त्रादेरुपलक्षणम्। विधवां पुनः पिता भ्राता पुत्रो वा । यदि For Private and Personal Use Only सूत्र १३ गाथा १५७१-१५७६ पदग्रहणायोग्यता ७४८ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy