SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७४० (A) www.kobatirth.org एतदेव स्पष्टयति— जह ते रायकुमारा, सलक्खणा सुहा जणवयाणं I संतमवि सुयसमिद्धं, न ठवेंति गणे गुणविहूणं ॥ १५४९ ॥ यथा ते राजकुमाराः सलक्षणाः ये स्थापिताः सन्तो जनपदानां शुभाः कल्याणकारिणस्त एव स्थाप्यन्ते, न शेषाः, तथा सूरयोऽपि गच्छवृद्धिमपेक्षमाणाः सन्तमपि श्रुतसमृद्धं गुणविहीनं न गणे स्थापयन्ति ॥ १५४९ ॥ लक्खणजुत्तो जइ वि हु, न समिद्धो सुएण तह वि तं ठवए । तस्स पुण होति देसो, असमत्तो पकप्पनामस्स ॥ १५५० ॥ Acharya Shri Kailassagarsuri Gyanmandir लक्षणयुक्त हुः निश्चितं न समृद्धः श्रुतेन तथापि तं स्थापयेत् तस्य पुनर्देशो भवत्यसमाप्तः प्रकल्पनाम्नो निशीथाध्ययनस्य ॥ १५५० ॥ कथं पुनर्देशोऽसमाप्तः ? इत्याह For Private and Personal Use Only *** गाथा १५४९- १५५४ अध्ययनविधिः ७४० (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy