SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७४० (B) देसो सुत्तमधीतं, न तु अत्थो अत्थतो व असमत्ती। सगणे अणरिहगीता-ऽसतीए गिण्हेजिमेहिंतो ॥ १५५१ ॥ प्रकल्पस्य द्विधा शरीरं सूत्रमर्थश्च। तत्र देश: सूत्रमधीतं न त्वर्थः। अथवा अर्थोऽपि कियानधिगतः केवलमर्थतः समाप्ति भूत्। ततो ये स्वगणे आचार्यलक्षणविहीनतया गीतार्था अपि सन्तोऽनर्हाः आचार्यपदायोग्यास्तेभ्य: आचार्यपदोपविष्टः सन् अर्थं गृह्णीयात्। अथ स्वगणे गीतार्था न विद्यन्ते तर्हि तेषामसति अभावे एभ्यो वक्ष्यमाणेभ्यो गृह्णीयात् ॥१५५१॥ तानेवाहसंविग्गमसंविग्गे, सारूवियसिद्धपुत्तपच्छन्ने। पंडिक्कंतअब्भुट्ठिए, असती अन्नत्थ तत्थेव ॥ १५५२ ॥ स्वगणे गीतार्थानामभावे अन्येषां साम्भोगिकानां समसुख-दु:खानां गीतार्थानामन्तिके गत्वाऽधीते। तेषामप्यभावेऽन्यसाम्भोगिकानां गच्छं प्रविश्य पठन्ति, तेषामप्यभावे पार्श्वस्थादीनां संविग्नपाक्षिकाणामन्तिके, केवलं तान् संयमयोगेष्वभ्युत्थाप्य, एतावता 'संविग्ने ति व्याख्यातम्। गाथा |१५४९-१५५४ अध्ययनविधिः ७४० (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy