SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३९ (A) एतदेव भावयतिबहुपुत्तो नरवई सामुदं भणति कं ठवेमि निवं? । दोसगुण एगणेगे, सोविय तेसिं परिकहेइ ॥ १५४६ ॥ कोऽपि बहुपुत्रको नरपतिः सामुद्रं सामुद्रिकलक्षणवेत्तारं भणति, यथा- कमहं कुमार नृपं स्थापयामि? एवमुक्तः सन् सोऽपि तेषां कुमाराणां यस्य दोषो गुणो वा एकोऽनेके वा विद्यन्ते तस्य तत्सर्वं परिकथयति ॥ १५४६ ॥ तत्र दोषा इमे - निद्भूमगं च डमरं, मारीदुब्भिक्खचोरपउराई। धण-धन्न-कोसहाणी, बलवति पच्चंतरायाणो ॥ १५४७ ॥ निर्धूमकं नाम अपलक्षणं यत्प्रभावतो राज्यमनुशासति रन्धनीयमेव न भवति। डमरं यद्वशाद्राज्यं डमरबहुलं भवति, प्रभूतस्वदेशोत्थविप्लवोपेतमुपजायते इत्यर्थः। मारिः गाथा १५४४-१५४८ नायकगुणाः ७३९ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy