SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३४ (A) यथा- सम्यक्त्वे नियमतोऽप्रमत्तेन भवितव्यम्। अत्र शिष्यस्य पृच्छा- भूयः प्रव्रजिते सति राजकुमारादौ किमिति तद्दिवसं यस्मिन् दिवसे प्रव्रज्यां प्रतिपन्नाः तस्मिन्नेव दिने आचार्यादिपदस्थापनम्? अत्रोत्तरं वक्तव्यमिति गाथार्थः ॥१५३१॥ इह उपधिना तेषां नयनमुक्तम्। सम्प्रति प्रकारान्तरेणापहरणमाहपियरो व तावसादी, पव्वइउमणा उ ते फुराविंति। ठविता रायादीसुं, ठाणेसुं ते जहाकमसो ॥ १५३२ ॥ पितरो वा तेषां तापसादयः तापसादिरूपतया प्रव्रजितुमनसः तान् राजपुत्रादीन् फुराविंतित्ति देशीपदमेतत्, अपहारयन्ति। इत्थं च नीताः सन्तस्ते स्वपितृभिर्यथाक्रमं राजादिषु स्थानेषु स्थापिताः ॥१५३२ ॥ नीया वि फासुभोजी, पोसहसालाए पोरुसीकरणं। धुवलोयं च करेंती, लक्खणपाढे य पुच्छंती ॥ १५३३ ॥ गाथा १५३२-१५३८ पदप्रदानकारणादीनि ७३४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy