SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार ܀܀܀ सूत्रम् तृतीय उद्देशकः www.kobatirth.org ܀܀܀܀ जा तत्थ मूढखा रिउकाले तीए एक्मेक्कं तु । उप्पाएऊण सुयं, ठाविय य ताहे पुणो एंति ॥ १५३४ ॥ नीता अपि ते राजकुमारादयः प्रासुक भोजिनः । पौषधशालायां प्रतिदिवसं पौरुष्याःसूत्रपौरुष्या अर्थपौरुष्याश्च करणम्, ध्रुवमवश्यं लोचं च ते कुर्वन्ति, ब्रह्मचर्यं च परिपालयन्ति । नवरम्- लक्षणपाठकान् ते पृच्छन्ति, यथा कस्या महेलाया ऋतुकाले गर्भो लगति इति ? ७३४ (B) एवं पृष्ट्वा यासां महेलानां लक्षणपाठका भणन्ति यथा-एतासामृतुकाले नियमाद् गर्भो लगिष्यतीति। * ततो या ऋतुकाले अमूढलक्षा ऋतुकालस्य स्वस्य ज्ञात्री तस्यामात्मीयायामैकैकं वारं गत्वा बीजं निक्षिपन्ति । एवं च आत्मीयमात्मीयं पुत्रमुत्पाद्य यदा यो राज्यादिसमर्थो जायते तदा तं स्वस्थाने स्थापयित्वा पुनरागच्छन्तीति ॥ १५५३३-३४॥ अब्भुज्जयमेगयरं, पडिवज्जिडकाम थेरऽसति अन्ने । तद्दिवसमागते ते ठाणेसु ठवंति तेसेव ॥ १५३५ ॥ Acharya Shri Kailassagarsuri Gyanmandir यस्मिन् दिवसे ते प्रत्यागतास्तस्मिन्नेव दिवसे स्थविरा: आचार्याः अभ्युद्यतमेकतरं विहारं जिनकल्पिकविहारं परिहारविशुद्धिविहारं यथालन्दकल्पविहारं वा प्रतिपत्तुकामाः For Private and Personal Use Only गाथा १५३२-१५३८ पदप्रदानकारणादीनि ७३४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy