SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३२ (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतेन " अत्थि णं थेराणं तथारूवाणि कुलाणि कडाणि" ति व्याख्यातम् । न केवलं तैस्तथारूपाणि कुलानि कृतानि, किन्तु गुरु- बाला - सहादयः, आदिशब्दाद् वृद्धग्लानादिपरिग्रहः, अनेकप्रकारैरुपगृहीताः सङ्ग्रहोपग्रहाभ्यामुपष्टम्भे नीताः ॥ १५२६ ॥ 'पत्तियाणी 'ति सुप्रतीतत्वान्न व्याख्यातम्, 'थेज्जाणी 'त्यत्र द्वितीयं व्याख्यानमाह ताइं पीतिकराई असई अदुवत्ति होंति थेज्जाई । वेसिय अणवेक्खाए, जिम्हजढाई ति विस्संभो ॥ १५२७ ॥ अथवेति प्रतीतप्रथमव्याख्यानापेक्षया व्याख्यानान्तरोपदर्शने स्थेयानीति तानि कुलानि नैकं द्वौ वा वारौ प्रीतिकराणि कृतानि किन्त्वसकृदिति । तथा वैश्वासिकानीति कोऽर्थः ? अनपेक्षया स्व- परविशेषाकरणेन प्रभूततराणां संविभागेनेत्यर्थः, व्येष्याणि विशेषतः एषणीयाभिलषनीयानि कृतानि, यतस्तानि जिह्मजढानि जिस माया तया रहितानि कृतानीति तेषु विस्रम्भः विश्वासः विस्रम्भस्थानत्वाच्च व्येष्याणीति ॥ १५२७ ॥ 'सम्मुइकराणी 'ति व्याख्यानार्थमाह For Private and Personal Use Only गाथा १५२७-१५३१ ★ अपवादयोग्यस्य स्वरूपम् ७३२ (A) ***
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy