SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३१ (B) ॥ व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः ‘से किमाहु भंते' इत्यादि एतत् पदं व्याख्यानयति चोएइ तिवासादि, पुव्वं वन्नेउ दीहपरियागं। तद्दिवसमेव इण्हिं, आयरियादीणि किं देह ?॥ १५२५ ॥ चोदयति प्रश्नयति परः यथा- पूर्वं त्रिवर्षादिकं दीर्घ पर्यायं वर्णयित्वा किमिदानी | तद्दिवसमेव आचार्यादीनि भावप्रधानोऽयं निर्देश आचार्यत्वादीनि दत्थ? ॥ १५२५॥ अत्र सूरिराहभण्णति तेहि कयाइं, वेणइयाणं तु उवहि-भत्ताइ। गुरु-बाला-ऽसहुादी, अणेगकारेहुवग्गहिया ॥ १५२६ ॥ भण्यते अत्रोत्तरं दीयते। तैराचार्यादिपदयोग्यैर्वैनयिकानां विनयमर्हन्तीति वैनयिका |* आचार्यादयस्तेषां कृतानि उत्पादितानि उपधि-भक्तानि। किमुक्तं भवति ?-तथारूपाणि : स्थविराणां तैर्वैनयिकानि कुलानि कृतानि, येन तेभ्यो यथाकालमुपधिर्भक्तं चोपजायते। इति १. 'मादीय णेगकारेह' जेभा. खंभा.। मादीय णेगपगारेहु वाभा. ॥ सूत्र ९ गाथा १५२४-१५२६ पदप्रदाने अपवादः ७३१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy