SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् तृतीय उद्देशकः ७३२ (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ सव्वत्थ अविसमत्तेण, कारगो होइ सम्भुदी नियमा । बहुसो य विग्गहेसुं अकासि गणसम्मुदिं सो उ ॥ १५२८ ॥ सर्वत्र सर्वेषु प्रयोजनेषु यो नियमाद् अविषमत्वेन अकुटिलतया कारको भवति सः सम्मुदित्ति पदैकदेशे पदसमुदायोपचारात् सम्मुदिकरः। तान्यपि कुलानि तेन तथारूपाणि कृतानि, न केवलं तेन कुलानि सम्मुदिकराणि कृतानि, किन्तु सोऽपि तुशब्दोऽपिशब्दार्थः, बहुशः बहुभिः प्रकारैर्विग्रहेषु समुत्पन्नेषु तदुपशमनतः गणस्य गच्छस्य सम्मुदिमकार्षीत्। शेषाणि तु पदानि सुप्रतीतत्वान्न व्याख्यातानि ॥ १५२८ ॥ थिर परिचियपुव्वसुतो, सरीरथामावहारविजढो उ। पुट्विं विणीयकरणो, करेइ सुत्तं सफलमेयं ॥ १५२९ ॥ स्थिरो नाम- अचपलः, परिचितं पूर्वस्मिन्-पूर्व पर्याये श्रुतं यस्य स परिचितपूर्वश्रुतः, यदि वा प्रत्यागतस्यापि स्वाभिधानमिव परिचितं पूर्व-पूर्वपठितं यस्य स तथा ततः पूर्वपदेन | विशेषणसमासः। गाथा |१५२७-१५३१ अपवादयोग्यस्य स्वरूपम् ७३२ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy