SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७२८ (B) पूर्वं योधा महाप्राणाः सहस्रमल्ला आसीरन्, इदानीं तेन तुल्या न सन्ति, किन्त्वनन्तभागहीनाः, ततः किं ते योधा न भवन्ति? भवन्त्येव, कालौचित्येन तेषामपि योधकार्यकरणादिति भावः११ ॥ १५१८ ॥ शोधिदृष्टान्तमाहपुब्बिं छम्मासेहि परिहारेणं व आसि सोही उ। सुद्धतवेणं निव्वीइयादि इण्हिं विसोही उ॥ १५१९ ॥ दारं १२ । पूर्वं षड्भिर्मासैः परिहारेण वा परिहारतपसा शुद्धतपसा वा शोधिरासीत्, इदानीं | निर्विकृतिकादिभिरपि विशोधिः, पञ्चकल्याणक-दशकल्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् १२ ॥ १५१९ ॥ शोधिविषय एव पुष्करिणीदृष्टान्तमाहकिह पुण एवं सोही ? जह पुव्विल्लासु पच्छिमासुं च। पुक्खरिणीसुं वत्थाइयाणि सुझंति तह सोही ॥ १५२० ॥ दारं १३।। गाथा |१५१७-१५२३ पर्यायेण पदधारणयोग्यता ७२८ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy