SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२८ (A) भावः८ । वृषभदृष्टान्तभावनार्थमाह- महजूहाहिव इत्यादि, पूर्वं वृषभा महायूथाधिपा दर्पिकाः श्वेताः सुजाताः सुविभक्तशृङ्गा आसीरन् न पुनरिदानी ते तथाभूता सन्ति किन्तु बहुवर्णा मन्दरूपतराः प्रायोऽल्पशक्तिकाश्च तथापि ते वृषभा भवन्ति वृषभकार्यकरणात् ॥ १५१६ ॥ अधुना गोदृष्टान्तभावनार्थमाहपुव्विं कोडीबद्धा, जूहा ऊ नंदगोवमाईणं। इण्हिं न संति ताई, किं जूहा ते न होंती उ ॥ १५१७ ॥ दारं १०।। पूर्वं नन्दगोपादीनां गवां यूथाः कोटीबद्धाः कोटीसङ्ख्याका आसीरन्, इदानीं ते तथाभूता न सन्ति, किन्तु पञ्चदशादिगोसङ्ख्याकाः, ततः किं ते यूथा न भवन्ति? भवन्त्येवेति गाथा भाव:१० ॥१५१७ ॥ ४१५१७-१५२३ अधुना योधदृष्टान्तभावनामाह पर्यायेण साहस्सीमल्ला खलु, महपाणां पुव्व आसि जोहा उ। पदधारणयोग्यता तत्तुल्ल नत्थिए ण्डिं किं ते जोहा न होंती उ? ॥ १५१८ ॥ दारं ११। : ७२८ (A) १. ०णा आसिपुव्व जोहा ३ - इति गुरुतत्त्व वि. । १-१६२। For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy