SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७२९ (A)| किं केन प्रकारेण पुनरत्राधुना एवं निर्विकृतिकादिमात्रेण शोधिर्भवति ?। सूरिराहयथा पूर्वासु पूर्वकालभाविनीषु पुष्करिणीष्वतिप्रभूतजलपरिपूर्णासु वस्त्राणि शुद्धयन्ति स्म, एवं पश्चिमास्वपि अधुनातनकालभाविनीषु शुद्धयन्ति, तथा शोधिरपि पूर्वमिवेदानीमपि भवतीति १३ ॥ १५२०॥ एवं दृष्टान्तानभिधाय दार्टान्तिकयोजनामाहएवं आयरियादी, चोद्दसपुव्वादि आसि पुट्विं तु। एण्हिं जुगाणुरूवा, आयरिया हुंति नायव्वा ॥ १५२१ ॥ एवमनन्तरोदितदृष्टान्तकदम्बकप्रकारेण यद्यपि पूर्वमाचार्यादयश्चतुर्दशपूर्वधरादय || आसीरन् तथापीदानीमाचार्या उपलक्षणमेतत् उपाध्यायादयश्च युगानुरूपाः दशा-कल्प |१५१७-१५२३ व्यवहारधरादयः तपो-नियम-स्वाध्यायादिषूद्युक्ताः, द्रव्य-क्षेत्र-काल-भावोचितयतनापरायणा पदधारणयोग्यता भवन्ति ज्ञातव्याः ॥ १५२१॥ सम्प्रति यावत्पर्यायस्य यावन्ति स्थानानि सूत्रेणानुज्ञातानि तस्य तावन्त्यसम्मोहार्थमुपदिदर्श- ७२९ (A) यिषुराह गाथा पर्यायेण For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy