SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२७ (B) न्तर्गतायां पिण्डैषणायामपि सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते, सोऽपि च भवति तादृश इति ६॥ १५१४॥ उत्तराध्ययनदृष्टान्तं भावयतिआयारस्स उ उवरिं, उत्तरज्झयणाओ आसि पुट्विं तु। दसवेयालिय उवरिं, इयाणि किं ते न होती उ ॥ १५१५ ॥ दारं ७ । पूर्वमुत्तराध्ययनानि आचारस्य आचाराङ्गस्योपर्यासीरन् इदानीं दशवैकालिकस्योपरि, तथापि किं तानि तथारूपाणि न भवन्ति ? भवन्त्येवेति भावः७ ॥१५१५ ॥ वृक्षदृष्टान्तभावनामाह मत्तंगादीतरुवर, न संति इण्डिं न होंति किं रुक्खा ?। दारं ८। महजूहाहिव दप्पिय, पुव्विं वसभा ण पुण इण्हिं ॥ १५१६ ॥ दारं ९। * पूर्वं सुषमसुषमादिकाले मत्तङ्गादयो दशविधाः तरुवराः कल्पद्रुमा आसीरन् , इदानीं ते न सन्ति। किन्त्वन्ये चूतादयः, ततः किं ते वृक्षा न भवन्ति? तेऽपि वृक्षा भवन्तीति गाथा |१५१०-१५१६ दृष्टान्ताः कालपरिवर्तने ७२७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy