SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७२७ (A) शस्त्रपरिज्ञादृष्टान्तमाहपुव्वं सत्थपरिण्णा अधीय-पढियाए होउवट्ठवणा। इण्हिं छज्जीवणिया किं सा उ न होउवट्ठवणा ? ॥ १५१३ ॥ दारं ५। . पूर्वं शस्त्रपरिज्ञायाम् आचाराङ्गान्तर्गतायाम् अधीतायाम् अर्थतो ज्ञातायां पठितायां सूत्रत उपस्थापनाऽभूत्, इदानीं पुनः सा उपस्थापना किं षड्जीवनिकायां दशवैकालिकान्तर्गतायामधीतायां पठितायां च न भवति ? भवत्येवेत्यर्थः ५॥१५१३॥ पिण्डदृष्टान्तभावनामाहबितियम्मि बंभचेरे, पंचम उद्देस आमगंधम्मि। सुत्तम्मि पिंडकप्पी, इह पुण पिंडेसणाए उ ॥ १५१४ ॥ दारं ६। पूर्वमाऽऽचाराङ्गान्तर्गते लोकविजयनाम्नि द्वितीयेऽध्ययने यो ब्रह्मचर्याख्यः पञ्चम : उद्देशकस्तस्मिन् यद् आमगन्धिसूत्रं "सव्वामगंधं परिण्णाय निरामगंधं परिव्वए" [सूत्र२] इति तस्मिन् सूत्रतोऽर्थतश्चाधीते पिण्डकल्पी आसीत्, इह इदानीं पुनर्दशवैकालिका गाथा १५१०-१५१६ दृष्टान्ताः कालपरिवर्तने ७२७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy