SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२६ (B) तालुग्घाडिणि-ओसावणादि, विजाहि तेणगा आसि। इण्डिं ताओ न संती, तह वि किं तेणगा न खलु? ॥१५११॥ दारं ३। पूर्वं स्तेनकाश्चौरा विजय-प्रभवादयस्तालोद्घाटिन्यवस्वापिन्यादिभिरुपेता आसीरन्, ताश्च विद्या इदानीं न सन्ति, तथापि किं खलु स्तेनका न भवन्ति ? भवन्त्येव। तैरपि परद्रव्यापहरणादिति भाव: ३ ॥१५११ ॥ अधुना गीतार्थदृष्टान्तं भावयतिपुव्वं चउदसपुव्वी, इण्हिं जहण्णो पकप्पधारी उ। मज्झिमग पकप्पधारी कह सो उ न होइ गीयत्थो ?॥ १५१२ ॥ दारं ४।४/१५१०-१५१६ पूर्वं गीतार्थश्चतुर्दशपूर्वी अभवत्, इदानीं स किं गीतार्थो जघन्यः प्रकल्पधारी | कालपरिवर्तने निशीथाध्ययनधारी मध्यमश्च कल्पधारी न भवति ? भवत्येवेति भावः ४॥ १५१२ ॥ ७२६ (B) . .X. X गाथा H दृष्टान्ताः १ किं सा उ-ला. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy