SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७२६ (A) *** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वं सुषमसुषमाकाले यादृश्यः पुष्करिण्यो जम्बूद्वीपप्रज्ञप्तौ वर्ण्यन्ते इदानीं न तादृश्यः, तथापि च ता अपि पुष्करिण्यो भवन्ति, कार्याणि च ताभिः क्रियन्ते ॥१५०९ ॥ आचारप्रकल्पानयनाहरणमाह आयारपकप्पो ऊ, नवमे पुव्वम्मि आसि सोधी । तत्तो च्चिय 'निज्जोढुं इहाऽऽणितो सोहि किं न भवे ? ॥ १५१० ॥ दारं २ | आचारप्रकल्पः पूर्वं नवमे पूर्वे आसीत्, शोधिश्च ततोऽभवत्, इदानीं पुनः इह आचाराङ्गे तत एव नवमात्पूर्वान्निर्यूह्यानीतः, ततः किमेष आचारप्रकल्पो न भवति किं वा तत: - शोधिर्नोपजायते ? एषोऽप्याचारप्रकल्पः, शोधिश्चास्माद् विशिष्टा भवतीति भावः २ ॥१५१० ॥ अधुना स्तेनकदृष्टान्तभावनार्थमाह १ निज्जूढो इहा सर्वासु वृत्ति प्रतिषु । ला. संस्करणेपि निज्जूढो इधा इति ॥ २. इहाऽऽणितो किं न सुद्धिभवे ? वा. पु. । इहाऽऽणितो इण्हि किं न भवे ? खं खंभा जेभा । इहाऽऽणितो इह [स] किं न भवे ? मो. । For Private and Personal Use Only गाथा १५१०-१५१६ दृष्टान्ताः कालपरिवर्तने ७२६ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy