SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२५ (B) सत्थपरिणाछक्काय-अहिगम५ पिंड६उत्तरज्झाए। रुक्खे य८ वसभ९ गावो १०, जोहा११ सोही य१२ पुक्खरिणी१३ ॥ १५०८॥ दारगाहाओ। पुष्करिणी वापी१ आचारे आचारप्रकल्पस्य आनयनम्२ स्तेनकाश्चौराः३ गीतार्था:४। एतानि चत्वार्याहरणानि दृष्टान्ता भवन्त्याचार्ये ज्ञातव्यानि ॥१५०७॥ इमानि च शस्त्रपरिज्ञायां षट्कायाधिगमः, षड्जीवनिका इदमेकमुदाहरणम् ५ पिण्ड ६ उत्तराध्ययन उत्तराध्ययनानि७ वृक्षाः कल्पद्रुमादयः८ वृषभाः बलीवर्दाः९ गाव:१० योधाः ११ शोधिः १२ अत्रैव दृष्टान्तः पुष्करिणी १३ च। एवं सर्वसङ्ख्यया त्रयोदश आहरणानि ॥ १५०८॥ एतानि व्याचिख्यासुः प्रथमतः पुष्करिण्याहरणं भावयतिपुक्खरिणीतो पुव्वं, जारिसयाओ न तारिसा एण्हिं। तहवि य ता पुक्खरिणीतो हवंति कजाई कीरंति ॥ १५०९ ॥ दारं १ । गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः ७२५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy