SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय ननु पूर्वमाचार्यपदयोग्यस्य दीर्घः पर्यायो वर्णितः, संहननं चातिविशिष्टम्, श्रद्धा च प्रवचनविषयाऽत्युत्तमा, आगमतश्चाऽऽचार्यपदयोग्या जघन्यतोऽपि दशपूर्विकाः तथा धीरा बुद्धिचतुष्टयेन विराजमानाः, ततः एवं पूर्वं वर्णयित्वा यदेवमिदानी प्ररूपयथ यथा 'त्रिवर्षपर्याय आचारप्रकल्पधर उपाध्यायः स्थाप्यते, पञ्चवर्षपर्यायो दशा-कल्प-व्यवहारधर' इत्यादि, सैषा प्ररूपणा मार्जाररुतं मार्जाररटितकल्पा, यथाहि मार्जारः पूर्वं महता शब्देनाऽऽरटति पश्चादेवं शनैः शनैरारटति यथा स्वयमपि श्रोतुं न शक्नोति, एवं त्वमपि पूर्वमुच्चैः शब्दितवान्, पश्चाच्छनैरिति । सूरिराह- सत्यमेतत्, केवलं यत्पूर्वमुक्तं तद् यथोक्तं न्यायमङ्गीकृत्य, सम्प्रति पुन: कालानुरूपं प्रज्ञाप्यते इत्यदोषः। तथा चात्र पुष्करिण्यादयो दृष्टान्ताः ॥१५०६ ॥ उद्देशकः ७२५ (A) तानेवाह गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः पुक्खरिणी१ आयारे, आणयणाश्तेणगा य३ गीयत्थे४।। आयरियम्मि उ एए, आहरणा होंति नायव्वा ॥१५०७ ॥ ७२५ (A) १. ररुदिक' वा. मो. पु.॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy